सुबन्तावली ?सद्योबलकर

Roma

पुमान्एकद्विबहु
प्रथमासद्योबलकरः सद्योबलकरौ सद्योबलकराः
सम्बोधनम्सद्योबलकर सद्योबलकरौ सद्योबलकराः
द्वितीयासद्योबलकरम् सद्योबलकरौ सद्योबलकरान्
तृतीयासद्योबलकरेण सद्योबलकराभ्याम् सद्योबलकरैः सद्योबलकरेभिः
चतुर्थीसद्योबलकराय सद्योबलकराभ्याम् सद्योबलकरेभ्यः
पञ्चमीसद्योबलकरात् सद्योबलकराभ्याम् सद्योबलकरेभ्यः
षष्ठीसद्योबलकरस्य सद्योबलकरयोः सद्योबलकराणाम्
सप्तमीसद्योबलकरे सद्योबलकरयोः सद्योबलकरेषु

समास सद्योबलकर

अव्यय ॰सद्योबलकरम् ॰सद्योबलकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria