Declension table of ?sadyamāna

Deva

NeuterSingularDualPlural
Nominativesadyamānam sadyamāne sadyamānāni
Vocativesadyamāna sadyamāne sadyamānāni
Accusativesadyamānam sadyamāne sadyamānāni
Instrumentalsadyamānena sadyamānābhyām sadyamānaiḥ
Dativesadyamānāya sadyamānābhyām sadyamānebhyaḥ
Ablativesadyamānāt sadyamānābhyām sadyamānebhyaḥ
Genitivesadyamānasya sadyamānayoḥ sadyamānānām
Locativesadyamāne sadyamānayoḥ sadyamāneṣu

Compound sadyamāna -

Adverb -sadyamānam -sadyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria