सुबन्तावली ?सद्यःप्रक्षालितान्नक

Roma

पुमान्एकद्विबहु
प्रथमासद्यःप्रक्षालितान्नकः सद्यःप्रक्षालितान्नकौ सद्यःप्रक्षालितान्नकाः
सम्बोधनम्सद्यःप्रक्षालितान्नक सद्यःप्रक्षालितान्नकौ सद्यःप्रक्षालितान्नकाः
द्वितीयासद्यःप्रक्षालितान्नकम् सद्यःप्रक्षालितान्नकौ सद्यःप्रक्षालितान्नकान्
तृतीयासद्यःप्रक्षालितान्नकेन सद्यःप्रक्षालितान्नकाभ्याम् सद्यःप्रक्षालितान्नकैः सद्यःप्रक्षालितान्नकेभिः
चतुर्थीसद्यःप्रक्षालितान्नकाय सद्यःप्रक्षालितान्नकाभ्याम् सद्यःप्रक्षालितान्नकेभ्यः
पञ्चमीसद्यःप्रक्षालितान्नकात् सद्यःप्रक्षालितान्नकाभ्याम् सद्यःप्रक्षालितान्नकेभ्यः
षष्ठीसद्यःप्रक्षालितान्नकस्य सद्यःप्रक्षालितान्नकयोः सद्यःप्रक्षालितान्नकानाम्
सप्तमीसद्यःप्रक्षालितान्नके सद्यःप्रक्षालितान्नकयोः सद्यःप्रक्षालितान्नकेषु

समास सद्यःप्रक्षालितान्नक

अव्यय ॰सद्यःप्रक्षालितान्नकम् ॰सद्यःप्रक्षालितान्नकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria