Declension table of ?sadyaḥprāṇaharī

Deva

FeminineSingularDualPlural
Nominativesadyaḥprāṇaharī sadyaḥprāṇaharyau sadyaḥprāṇaharyaḥ
Vocativesadyaḥprāṇahari sadyaḥprāṇaharyau sadyaḥprāṇaharyaḥ
Accusativesadyaḥprāṇaharīm sadyaḥprāṇaharyau sadyaḥprāṇaharīḥ
Instrumentalsadyaḥprāṇaharyā sadyaḥprāṇaharībhyām sadyaḥprāṇaharībhiḥ
Dativesadyaḥprāṇaharyai sadyaḥprāṇaharībhyām sadyaḥprāṇaharībhyaḥ
Ablativesadyaḥprāṇaharyāḥ sadyaḥprāṇaharībhyām sadyaḥprāṇaharībhyaḥ
Genitivesadyaḥprāṇaharyāḥ sadyaḥprāṇaharyoḥ sadyaḥprāṇaharīṇām
Locativesadyaḥprāṇaharyām sadyaḥprāṇaharyoḥ sadyaḥprāṇaharīṣu

Compound sadyaḥprāṇahari - sadyaḥprāṇaharī -

Adverb -sadyaḥprāṇahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria