सुबन्तावली ?सद्यःपर्युषित

Roma

पुमान्एकद्विबहु
प्रथमासद्यःपर्युषितः सद्यःपर्युषितौ सद्यःपर्युषिताः
सम्बोधनम्सद्यःपर्युषित सद्यःपर्युषितौ सद्यःपर्युषिताः
द्वितीयासद्यःपर्युषितम् सद्यःपर्युषितौ सद्यःपर्युषितान्
तृतीयासद्यःपर्युषितेन सद्यःपर्युषिताभ्याम् सद्यःपर्युषितैः सद्यःपर्युषितेभिः
चतुर्थीसद्यःपर्युषिताय सद्यःपर्युषिताभ्याम् सद्यःपर्युषितेभ्यः
पञ्चमीसद्यःपर्युषितात् सद्यःपर्युषिताभ्याम् सद्यःपर्युषितेभ्यः
षष्ठीसद्यःपर्युषितस्य सद्यःपर्युषितयोः सद्यःपर्युषितानाम्
सप्तमीसद्यःपर्युषिते सद्यःपर्युषितयोः सद्यःपर्युषितेषु

समास सद्यःपर्युषित

अव्यय ॰सद्यःपर्युषितम् ॰सद्यःपर्युषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria