सुबन्तावली ?सद्विगर्हित

Roma

पुमान्एकद्विबहु
प्रथमासद्विगर्हितः सद्विगर्हितौ सद्विगर्हिताः
सम्बोधनम्सद्विगर्हित सद्विगर्हितौ सद्विगर्हिताः
द्वितीयासद्विगर्हितम् सद्विगर्हितौ सद्विगर्हितान्
तृतीयासद्विगर्हितेन सद्विगर्हिताभ्याम् सद्विगर्हितैः सद्विगर्हितेभिः
चतुर्थीसद्विगर्हिताय सद्विगर्हिताभ्याम् सद्विगर्हितेभ्यः
पञ्चमीसद्विगर्हितात् सद्विगर्हिताभ्याम् सद्विगर्हितेभ्यः
षष्ठीसद्विगर्हितस्य सद्विगर्हितयोः सद्विगर्हितानाम्
सप्तमीसद्विगर्हिते सद्विगर्हितयोः सद्विगर्हितेषु

समास सद्विगर्हित

अव्यय ॰सद्विगर्हितम् ॰सद्विगर्हितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria