Declension table of sadvidya

Deva

MasculineSingularDualPlural
Nominativesadvidyaḥ sadvidyau sadvidyāḥ
Vocativesadvidya sadvidyau sadvidyāḥ
Accusativesadvidyam sadvidyau sadvidyān
Instrumentalsadvidyena sadvidyābhyām sadvidyaiḥ sadvidyebhiḥ
Dativesadvidyāya sadvidyābhyām sadvidyebhyaḥ
Ablativesadvidyāt sadvidyābhyām sadvidyebhyaḥ
Genitivesadvidyasya sadvidyayoḥ sadvidyānām
Locativesadvidye sadvidyayoḥ sadvidyeṣu

Compound sadvidya -

Adverb -sadvidyam -sadvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria