Declension table of sadvandva

Deva

MasculineSingularDualPlural
Nominativesadvandvaḥ sadvandvau sadvandvāḥ
Vocativesadvandva sadvandvau sadvandvāḥ
Accusativesadvandvam sadvandvau sadvandvān
Instrumentalsadvandvena sadvandvābhyām sadvandvaiḥ sadvandvebhiḥ
Dativesadvandvāya sadvandvābhyām sadvandvebhyaḥ
Ablativesadvandvāt sadvandvābhyām sadvandvebhyaḥ
Genitivesadvandvasya sadvandvayoḥ sadvandvānām
Locativesadvandve sadvandvayoḥ sadvandveṣu

Compound sadvandva -

Adverb -sadvandvam -sadvandvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria