Declension table of sadvāda

Deva

MasculineSingularDualPlural
Nominativesadvādaḥ sadvādau sadvādāḥ
Vocativesadvāda sadvādau sadvādāḥ
Accusativesadvādam sadvādau sadvādān
Instrumentalsadvādena sadvādābhyām sadvādaiḥ sadvādebhiḥ
Dativesadvādāya sadvādābhyām sadvādebhyaḥ
Ablativesadvādāt sadvādābhyām sadvādebhyaḥ
Genitivesadvādasya sadvādayoḥ sadvādānām
Locativesadvāde sadvādayoḥ sadvādeṣu

Compound sadvāda -

Adverb -sadvādam -sadvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria