सुबन्तावली ?सद्वृत्तशालिन्

Roma

पुमान्एकद्विबहु
प्रथमासद्वृत्तशाली सद्वृत्तशालिनौ सद्वृत्तशालिनः
सम्बोधनम्सद्वृत्तशालिन् सद्वृत्तशालिनौ सद्वृत्तशालिनः
द्वितीयासद्वृत्तशालिनम् सद्वृत्तशालिनौ सद्वृत्तशालिनः
तृतीयासद्वृत्तशालिना सद्वृत्तशालिभ्याम् सद्वृत्तशालिभिः
चतुर्थीसद्वृत्तशालिने सद्वृत्तशालिभ्याम् सद्वृत्तशालिभ्यः
पञ्चमीसद्वृत्तशालिनः सद्वृत्तशालिभ्याम् सद्वृत्तशालिभ्यः
षष्ठीसद्वृत्तशालिनः सद्वृत्तशालिनोः सद्वृत्तशालिनाम्
सप्तमीसद्वृत्तशालिनि सद्वृत्तशालिनोः सद्वृत्तशालिषु

समास सद्वृत्तशालि

अव्यय ॰सद्वृत्तशालि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria