Declension table of ?sadvṛttā

Deva

FeminineSingularDualPlural
Nominativesadvṛttā sadvṛtte sadvṛttāḥ
Vocativesadvṛtte sadvṛtte sadvṛttāḥ
Accusativesadvṛttām sadvṛtte sadvṛttāḥ
Instrumentalsadvṛttayā sadvṛttābhyām sadvṛttābhiḥ
Dativesadvṛttāyai sadvṛttābhyām sadvṛttābhyaḥ
Ablativesadvṛttāyāḥ sadvṛttābhyām sadvṛttābhyaḥ
Genitivesadvṛttāyāḥ sadvṛttayoḥ sadvṛttānām
Locativesadvṛttāyām sadvṛttayoḥ sadvṛttāsu

Adverb -sadvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria