सुबन्तावली ?सदुपरागचन्द्रोदय

Roma

पुमान्एकद्विबहु
प्रथमासदुपरागचन्द्रोदयः सदुपरागचन्द्रोदयौ सदुपरागचन्द्रोदयाः
सम्बोधनम्सदुपरागचन्द्रोदय सदुपरागचन्द्रोदयौ सदुपरागचन्द्रोदयाः
द्वितीयासदुपरागचन्द्रोदयम् सदुपरागचन्द्रोदयौ सदुपरागचन्द्रोदयान्
तृतीयासदुपरागचन्द्रोदयेन सदुपरागचन्द्रोदयाभ्याम् सदुपरागचन्द्रोदयैः सदुपरागचन्द्रोदयेभिः
चतुर्थीसदुपरागचन्द्रोदयाय सदुपरागचन्द्रोदयाभ्याम् सदुपरागचन्द्रोदयेभ्यः
पञ्चमीसदुपरागचन्द्रोदयात् सदुपरागचन्द्रोदयाभ्याम् सदुपरागचन्द्रोदयेभ्यः
षष्ठीसदुपरागचन्द्रोदयस्य सदुपरागचन्द्रोदययोः सदुपरागचन्द्रोदयानाम्
सप्तमीसदुपरागचन्द्रोदये सदुपरागचन्द्रोदययोः सदुपरागचन्द्रोदयेषु

समास सदुपरागचन्द्रोदय

अव्यय ॰सदुपरागचन्द्रोदयम् ॰सदुपरागचन्द्रोदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria