Declension table of ?sadogatā

Deva

FeminineSingularDualPlural
Nominativesadogatā sadogate sadogatāḥ
Vocativesadogate sadogate sadogatāḥ
Accusativesadogatām sadogate sadogatāḥ
Instrumentalsadogatayā sadogatābhyām sadogatābhiḥ
Dativesadogatāyai sadogatābhyām sadogatābhyaḥ
Ablativesadogatāyāḥ sadogatābhyām sadogatābhyaḥ
Genitivesadogatāyāḥ sadogatayoḥ sadogatānām
Locativesadogatāyām sadogatayoḥ sadogatāsu

Adverb -sadogatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria