Declension table of sadogata

Deva

NeuterSingularDualPlural
Nominativesadogatam sadogate sadogatāni
Vocativesadogata sadogate sadogatāni
Accusativesadogatam sadogate sadogatāni
Instrumentalsadogatena sadogatābhyām sadogataiḥ
Dativesadogatāya sadogatābhyām sadogatebhyaḥ
Ablativesadogatāt sadogatābhyām sadogatebhyaḥ
Genitivesadogatasya sadogatayoḥ sadogatānām
Locativesadogate sadogatayoḥ sadogateṣu

Compound sadogata -

Adverb -sadogatam -sadogatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria