Declension table of sadhūmavarṇā

Deva

FeminineSingularDualPlural
Nominativesadhūmavarṇā sadhūmavarṇe sadhūmavarṇāḥ
Vocativesadhūmavarṇe sadhūmavarṇe sadhūmavarṇāḥ
Accusativesadhūmavarṇām sadhūmavarṇe sadhūmavarṇāḥ
Instrumentalsadhūmavarṇayā sadhūmavarṇābhyām sadhūmavarṇābhiḥ
Dativesadhūmavarṇāyai sadhūmavarṇābhyām sadhūmavarṇābhyaḥ
Ablativesadhūmavarṇāyāḥ sadhūmavarṇābhyām sadhūmavarṇābhyaḥ
Genitivesadhūmavarṇāyāḥ sadhūmavarṇayoḥ sadhūmavarṇānām
Locativesadhūmavarṇāyām sadhūmavarṇayoḥ sadhūmavarṇāsu

Adverb -sadhūmavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria