Declension table of sadhūma

Deva

MasculineSingularDualPlural
Nominativesadhūmaḥ sadhūmau sadhūmāḥ
Vocativesadhūma sadhūmau sadhūmāḥ
Accusativesadhūmam sadhūmau sadhūmān
Instrumentalsadhūmena sadhūmābhyām sadhūmaiḥ sadhūmebhiḥ
Dativesadhūmāya sadhūmābhyām sadhūmebhyaḥ
Ablativesadhūmāt sadhūmābhyām sadhūmebhyaḥ
Genitivesadhūmasya sadhūmayoḥ sadhūmānām
Locativesadhūme sadhūmayoḥ sadhūmeṣu

Compound sadhūma -

Adverb -sadhūmam -sadhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria