सुबन्तावली ?सधर्मक

Roma

नपुंसकम्एकद्विबहु
प्रथमासधर्मकम् सधर्मके सधर्मकाणि
सम्बोधनम्सधर्मक सधर्मके सधर्मकाणि
द्वितीयासधर्मकम् सधर्मके सधर्मकाणि
तृतीयासधर्मकेण सधर्मकाभ्याम् सधर्मकैः
चतुर्थीसधर्मकाय सधर्मकाभ्याम् सधर्मकेभ्यः
पञ्चमीसधर्मकात् सधर्मकाभ्याम् सधर्मकेभ्यः
षष्ठीसधर्मकस्य सधर्मकयोः सधर्मकाणाम्
सप्तमीसधर्मके सधर्मकयोः सधर्मकेषु

समास सधर्मक

अव्यय ॰सधर्मकम् ॰सधर्मकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria