Declension table of sadharma

Deva

MasculineSingularDualPlural
Nominativesadharmaḥ sadharmau sadharmāḥ
Vocativesadharma sadharmau sadharmāḥ
Accusativesadharmam sadharmau sadharmān
Instrumentalsadharmeṇa sadharmābhyām sadharmaiḥ sadharmebhiḥ
Dativesadharmāya sadharmābhyām sadharmebhyaḥ
Ablativesadharmāt sadharmābhyām sadharmebhyaḥ
Genitivesadharmasya sadharmayoḥ sadharmāṇām
Locativesadharme sadharmayoḥ sadharmeṣu

Compound sadharma -

Adverb -sadharmam -sadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria