Declension table of sadhanatā

Deva

FeminineSingularDualPlural
Nominativesadhanatā sadhanate sadhanatāḥ
Vocativesadhanate sadhanate sadhanatāḥ
Accusativesadhanatām sadhanate sadhanatāḥ
Instrumentalsadhanatayā sadhanatābhyām sadhanatābhiḥ
Dativesadhanatāyai sadhanatābhyām sadhanatābhyaḥ
Ablativesadhanatāyāḥ sadhanatābhyām sadhanatābhyaḥ
Genitivesadhanatāyāḥ sadhanatayoḥ sadhanatānām
Locativesadhanatāyām sadhanatayoḥ sadhanatāsu

Adverb -sadhanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria