Declension table of sadhana

Deva

NeuterSingularDualPlural
Nominativesadhanam sadhane sadhanāni
Vocativesadhana sadhane sadhanāni
Accusativesadhanam sadhane sadhanāni
Instrumentalsadhanena sadhanābhyām sadhanaiḥ
Dativesadhanāya sadhanābhyām sadhanebhyaḥ
Ablativesadhanāt sadhanābhyām sadhanebhyaḥ
Genitivesadhanasya sadhanayoḥ sadhanānām
Locativesadhane sadhanayoḥ sadhaneṣu

Compound sadhana -

Adverb -sadhanam -sadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria