सुबन्तावली ?सधमद्

Roma

पुमान्एकद्विबहु
प्रथमासधमत् सधमदौ सधमदः
सम्बोधनम्सधमत् सधमदौ सधमदः
द्वितीयासधमदम् सधमदौ सधमदः
तृतीयासधमदा सधमद्भ्याम् सधमद्भिः
चतुर्थीसधमदे सधमद्भ्याम् सधमद्भ्यः
पञ्चमीसधमदः सधमद्भ्याम् सधमद्भ्यः
षष्ठीसधमदः सधमदोः सधमदाम्
सप्तमीसधमदि सधमदोः सधमत्सु

समास सधमत्

अव्यय ॰सधमत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria