सुबन्तावली ?सदशरथ

Roma

पुमान्एकद्विबहु
प्रथमासदशरथः सदशरथौ सदशरथाः
सम्बोधनम्सदशरथ सदशरथौ सदशरथाः
द्वितीयासदशरथम् सदशरथौ सदशरथान्
तृतीयासदशरथेन सदशरथाभ्याम् सदशरथैः सदशरथेभिः
चतुर्थीसदशरथाय सदशरथाभ्याम् सदशरथेभ्यः
पञ्चमीसदशरथात् सदशरथाभ्याम् सदशरथेभ्यः
षष्ठीसदशरथस्य सदशरथयोः सदशरथानाम्
सप्तमीसदशरथे सदशरथयोः सदशरथेषु

समास सदशरथ

अव्यय ॰सदशरथम् ॰सदशरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria