सुबन्तावली ?सदशबन्धका

Roma

स्त्रीएकद्विबहु
प्रथमासदशबन्धका सदशबन्धके सदशबन्धकाः
सम्बोधनम्सदशबन्धके सदशबन्धके सदशबन्धकाः
द्वितीयासदशबन्धकाम् सदशबन्धके सदशबन्धकाः
तृतीयासदशबन्धकया सदशबन्धकाभ्याम् सदशबन्धकाभिः
चतुर्थीसदशबन्धकायै सदशबन्धकाभ्याम् सदशबन्धकाभ्यः
पञ्चमीसदशबन्धकायाः सदशबन्धकाभ्याम् सदशबन्धकाभ्यः
षष्ठीसदशबन्धकायाः सदशबन्धकयोः सदशबन्धकानाम्
सप्तमीसदशबन्धकायाम् सदशबन्धकयोः सदशबन्धकासु

अव्यय ॰सदशबन्धकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria