सुबन्तावली ?सदशबन्धक

Roma

नपुंसकम्एकद्विबहु
प्रथमासदशबन्धकम् सदशबन्धके सदशबन्धकानि
सम्बोधनम्सदशबन्धक सदशबन्धके सदशबन्धकानि
द्वितीयासदशबन्धकम् सदशबन्धके सदशबन्धकानि
तृतीयासदशबन्धकेन सदशबन्धकाभ्याम् सदशबन्धकैः
चतुर्थीसदशबन्धकाय सदशबन्धकाभ्याम् सदशबन्धकेभ्यः
पञ्चमीसदशबन्धकात् सदशबन्धकाभ्याम् सदशबन्धकेभ्यः
षष्ठीसदशबन्धकस्य सदशबन्धकयोः सदशबन्धकानाम्
सप्तमीसदशबन्धके सदशबन्धकयोः सदशबन्धकेषु

समास सदशबन्धक

अव्यय ॰सदशबन्धकम् ॰सदशबन्धकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria