सुबन्तावली ?सदश

Roma

पुमान्एकद्विबहु
प्रथमासदशः सदशौ सदशाः
सम्बोधनम्सदश सदशौ सदशाः
द्वितीयासदशम् सदशौ सदशान्
तृतीयासदशेन सदशाभ्याम् सदशैः सदशेभिः
चतुर्थीसदशाय सदशाभ्याम् सदशेभ्यः
पञ्चमीसदशात् सदशाभ्याम् सदशेभ्यः
षष्ठीसदशस्य सदशयोः सदशानाम्
सप्तमीसदशे सदशयोः सदशेषु

समास सदश

अव्यय ॰सदशम् ॰सदशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria