सुबन्तावली ?सदत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासदत्त्वम् सदत्त्वे सदत्त्वानि
सम्बोधनम्सदत्त्व सदत्त्वे सदत्त्वानि
द्वितीयासदत्त्वम् सदत्त्वे सदत्त्वानि
तृतीयासदत्त्वेन सदत्त्वाभ्याम् सदत्त्वैः
चतुर्थीसदत्त्वाय सदत्त्वाभ्याम् सदत्त्वेभ्यः
पञ्चमीसदत्त्वात् सदत्त्वाभ्याम् सदत्त्वेभ्यः
षष्ठीसदत्त्वस्य सदत्त्वयोः सदत्त्वानाम्
सप्तमीसदत्त्वे सदत्त्वयोः सदत्त्वेषु

समास सदत्त्व

अव्यय ॰सदत्त्वम् ॰सदत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria