सुबन्तावली ?सदसत्पति

Roma

पुमान्एकद्विबहु
प्रथमासदसत्पतिः सदसत्पती सदसत्पतयः
सम्बोधनम्सदसत्पते सदसत्पती सदसत्पतयः
द्वितीयासदसत्पतिम् सदसत्पती सदसत्पतीन्
तृतीयासदसत्पतिना सदसत्पतिभ्याम् सदसत्पतिभिः
चतुर्थीसदसत्पतये सदसत्पतिभ्याम् सदसत्पतिभ्यः
पञ्चमीसदसत्पतेः सदसत्पतिभ्याम् सदसत्पतिभ्यः
षष्ठीसदसत्पतेः सदसत्पत्योः सदसत्पतीनाम्
सप्तमीसदसत्पतौ सदसत्पत्योः सदसत्पतिषु

समास सदसत्पति

अव्यय ॰सदसत्पति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria