सुबन्तावली ?सदसती

Roma

स्त्रीएकद्विबहु
प्रथमासदसती सदसत्यौ सदसत्यः
सम्बोधनम्सदसति सदसत्यौ सदसत्यः
द्वितीयासदसतीम् सदसत्यौ सदसतीः
तृतीयासदसत्या सदसतीभ्याम् सदसतीभिः
चतुर्थीसदसत्यै सदसतीभ्याम् सदसतीभ्यः
पञ्चमीसदसत्याः सदसतीभ्याम् सदसतीभ्यः
षष्ठीसदसत्याः सदसत्योः सदसतीनाम्
सप्तमीसदसत्याम् सदसत्योः सदसतीषु

समास सदसति सदसती

अव्यय ॰सदसति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria