सुबन्तावली ?सदसस्पति

Roma

पुमान्एकद्विबहु
प्रथमासदसस्पतिः सदसस्पती सदसस्पतयः
सम्बोधनम्सदसस्पते सदसस्पती सदसस्पतयः
द्वितीयासदसस्पतिम् सदसस्पती सदसस्पतीन्
तृतीयासदसस्पतिना सदसस्पतिभ्याम् सदसस्पतिभिः
चतुर्थीसदसस्पतये सदसस्पतिभ्याम् सदसस्पतिभ्यः
पञ्चमीसदसस्पतेः सदसस्पतिभ्याम् सदसस्पतिभ्यः
षष्ठीसदसस्पतेः सदसस्पत्योः सदसस्पतीनाम्
सप्तमीसदसस्पतौ सदसस्पत्योः सदसस्पतिषु

समास सदसस्पति

अव्यय ॰सदसस्पति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria