Declension table of sadasadvivekabuddhi

Deva

FeminineSingularDualPlural
Nominativesadasadvivekabuddhiḥ sadasadvivekabuddhī sadasadvivekabuddhayaḥ
Vocativesadasadvivekabuddhe sadasadvivekabuddhī sadasadvivekabuddhayaḥ
Accusativesadasadvivekabuddhim sadasadvivekabuddhī sadasadvivekabuddhīḥ
Instrumentalsadasadvivekabuddhyā sadasadvivekabuddhibhyām sadasadvivekabuddhibhiḥ
Dativesadasadvivekabuddhyai sadasadvivekabuddhaye sadasadvivekabuddhibhyām sadasadvivekabuddhibhyaḥ
Ablativesadasadvivekabuddhyāḥ sadasadvivekabuddheḥ sadasadvivekabuddhibhyām sadasadvivekabuddhibhyaḥ
Genitivesadasadvivekabuddhyāḥ sadasadvivekabuddheḥ sadasadvivekabuddhyoḥ sadasadvivekabuddhīnām
Locativesadasadvivekabuddhyām sadasadvivekabuddhau sadasadvivekabuddhyoḥ sadasadvivekabuddhiṣu

Compound sadasadvivekabuddhi -

Adverb -sadasadvivekabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria