Declension table of sadasadviveka

Deva

MasculineSingularDualPlural
Nominativesadasadvivekaḥ sadasadvivekau sadasadvivekāḥ
Vocativesadasadviveka sadasadvivekau sadasadvivekāḥ
Accusativesadasadvivekam sadasadvivekau sadasadvivekān
Instrumentalsadasadvivekena sadasadvivekābhyām sadasadvivekaiḥ sadasadvivekebhiḥ
Dativesadasadvivekāya sadasadvivekābhyām sadasadvivekebhyaḥ
Ablativesadasadvivekāt sadasadvivekābhyām sadasadvivekebhyaḥ
Genitivesadasadvivekasya sadasadvivekayoḥ sadasadvivekānām
Locativesadasadviveke sadasadvivekayoḥ sadasadvivekeṣu

Compound sadasadviveka -

Adverb -sadasadvivekam -sadasadvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria