Declension table of sadasadrūpatā

Deva

FeminineSingularDualPlural
Nominativesadasadrūpatā sadasadrūpate sadasadrūpatāḥ
Vocativesadasadrūpate sadasadrūpate sadasadrūpatāḥ
Accusativesadasadrūpatām sadasadrūpate sadasadrūpatāḥ
Instrumentalsadasadrūpatayā sadasadrūpatābhyām sadasadrūpatābhiḥ
Dativesadasadrūpatāyai sadasadrūpatābhyām sadasadrūpatābhyaḥ
Ablativesadasadrūpatāyāḥ sadasadrūpatābhyām sadasadrūpatābhyaḥ
Genitivesadasadrūpatāyāḥ sadasadrūpatayoḥ sadasadrūpatānām
Locativesadasadrūpatāyām sadasadrūpatayoḥ sadasadrūpatāsu

Adverb -sadasadrūpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria