Declension table of ?sadantī

Deva

FeminineSingularDualPlural
Nominativesadantī sadantyau sadantyaḥ
Vocativesadanti sadantyau sadantyaḥ
Accusativesadantīm sadantyau sadantīḥ
Instrumentalsadantyā sadantībhyām sadantībhiḥ
Dativesadantyai sadantībhyām sadantībhyaḥ
Ablativesadantyāḥ sadantībhyām sadantībhyaḥ
Genitivesadantyāḥ sadantyoḥ sadantīnām
Locativesadantyām sadantyoḥ sadantīṣu

Compound sadanti - sadantī -

Adverb -sadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria