Declension table of sadana

Deva

NeuterSingularDualPlural
Nominativesadanam sadane sadanāni
Vocativesadana sadane sadanāni
Accusativesadanam sadane sadanāni
Instrumentalsadanena sadanābhyām sadanaiḥ
Dativesadanāya sadanābhyām sadanebhyaḥ
Ablativesadanāt sadanābhyām sadanebhyaḥ
Genitivesadanasya sadanayoḥ sadanānām
Locativesadane sadanayoḥ sadaneṣu

Compound sadana -

Adverb -sadanam -sadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria