सुबन्तावली ?सदम

Roma

पुमान्एकद्विबहु
प्रथमासदमः सदमौ सदमाः
सम्बोधनम्सदम सदमौ सदमाः
द्वितीयासदमम् सदमौ सदमान्
तृतीयासदमेन सदमाभ्याम् सदमैः सदमेभिः
चतुर्थीसदमाय सदमाभ्याम् सदमेभ्यः
पञ्चमीसदमात् सदमाभ्याम् सदमेभ्यः
षष्ठीसदमस्य सदमयोः सदमानाम्
सप्तमीसदमे सदमयोः सदमेषु

समास सदम

अव्यय ॰सदमम् ॰सदमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria