सुबन्तावली ?सदलङ्कृति

Roma

स्त्रीएकद्विबहु
प्रथमासदलङ्कृतिः सदलङ्कृती सदलङ्कृतयः
सम्बोधनम्सदलङ्कृते सदलङ्कृती सदलङ्कृतयः
द्वितीयासदलङ्कृतिम् सदलङ्कृती सदलङ्कृतीः
तृतीयासदलङ्कृत्या सदलङ्कृतिभ्याम् सदलङ्कृतिभिः
चतुर्थीसदलङ्कृत्यै सदलङ्कृतये सदलङ्कृतिभ्याम् सदलङ्कृतिभ्यः
पञ्चमीसदलङ्कृत्याः सदलङ्कृतेः सदलङ्कृतिभ्याम् सदलङ्कृतिभ्यः
षष्ठीसदलङ्कृत्याः सदलङ्कृतेः सदलङ्कृत्योः सदलङ्कृतीनाम्
सप्तमीसदलङ्कृत्याम् सदलङ्कृतौ सदलङ्कृत्योः सदलङ्कृतिषु

समास सदलङ्कृति

अव्यय ॰सदलङ्कृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria