Declension table of ?sadāśivatā

Deva

FeminineSingularDualPlural
Nominativesadāśivatā sadāśivate sadāśivatāḥ
Vocativesadāśivate sadāśivate sadāśivatāḥ
Accusativesadāśivatām sadāśivate sadāśivatāḥ
Instrumentalsadāśivatayā sadāśivatābhyām sadāśivatābhiḥ
Dativesadāśivatāyai sadāśivatābhyām sadāśivatābhyaḥ
Ablativesadāśivatāyāḥ sadāśivatābhyām sadāśivatābhyaḥ
Genitivesadāśivatāyāḥ sadāśivatayoḥ sadāśivatānām
Locativesadāśivatāyām sadāśivatayoḥ sadāśivatāsu

Adverb -sadāśivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria