Declension table of ?sadātana

Deva

NeuterSingularDualPlural
Nominativesadātanam sadātane sadātanāni
Vocativesadātana sadātane sadātanāni
Accusativesadātanam sadātane sadātanāni
Instrumentalsadātanena sadātanābhyām sadātanaiḥ
Dativesadātanāya sadātanābhyām sadātanebhyaḥ
Ablativesadātanāt sadātanābhyām sadātanebhyaḥ
Genitivesadātanasya sadātanayoḥ sadātanānām
Locativesadātane sadātanayoḥ sadātaneṣu

Compound sadātana -

Adverb -sadātanam -sadātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria