सुबन्तावली ?सदापुष्पफलद्रुम

Roma

नपुंसकम्एकद्विबहु
प्रथमासदापुष्पफलद्रुमम् सदापुष्पफलद्रुमे सदापुष्पफलद्रुमाणि
सम्बोधनम्सदापुष्पफलद्रुम सदापुष्पफलद्रुमे सदापुष्पफलद्रुमाणि
द्वितीयासदापुष्पफलद्रुमम् सदापुष्पफलद्रुमे सदापुष्पफलद्रुमाणि
तृतीयासदापुष्पफलद्रुमेण सदापुष्पफलद्रुमाभ्याम् सदापुष्पफलद्रुमैः
चतुर्थीसदापुष्पफलद्रुमाय सदापुष्पफलद्रुमाभ्याम् सदापुष्पफलद्रुमेभ्यः
पञ्चमीसदापुष्पफलद्रुमात् सदापुष्पफलद्रुमाभ्याम् सदापुष्पफलद्रुमेभ्यः
षष्ठीसदापुष्पफलद्रुमस्य सदापुष्पफलद्रुमयोः सदापुष्पफलद्रुमाणाम्
सप्तमीसदापुष्पफलद्रुमे सदापुष्पफलद्रुमयोः सदापुष्पफलद्रुमेषु

समास सदापुष्पफलद्रुम

अव्यय ॰सदापुष्पफलद्रुमम् ॰सदापुष्पफलद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria