सुबन्तावली ?सदानन्दयोगीन्द्र

Roma

पुमान्एकद्विबहु
प्रथमासदानन्दयोगीन्द्रः सदानन्दयोगीन्द्रौ सदानन्दयोगीन्द्राः
सम्बोधनम्सदानन्दयोगीन्द्र सदानन्दयोगीन्द्रौ सदानन्दयोगीन्द्राः
द्वितीयासदानन्दयोगीन्द्रम् सदानन्दयोगीन्द्रौ सदानन्दयोगीन्द्रान्
तृतीयासदानन्दयोगीन्द्रेण सदानन्दयोगीन्द्राभ्याम् सदानन्दयोगीन्द्रैः सदानन्दयोगीन्द्रेभिः
चतुर्थीसदानन्दयोगीन्द्राय सदानन्दयोगीन्द्राभ्याम् सदानन्दयोगीन्द्रेभ्यः
पञ्चमीसदानन्दयोगीन्द्रात् सदानन्दयोगीन्द्राभ्याम् सदानन्दयोगीन्द्रेभ्यः
षष्ठीसदानन्दयोगीन्द्रस्य सदानन्दयोगीन्द्रयोः सदानन्दयोगीन्द्राणाम्
सप्तमीसदानन्दयोगीन्द्रे सदानन्दयोगीन्द्रयोः सदानन्दयोगीन्द्रेषु

समास सदानन्दयोगीन्द्र

अव्यय ॰सदानन्दयोगीन्द्रम् ॰सदानन्दयोगीन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria