Declension table of sadānanda

Deva

NeuterSingularDualPlural
Nominativesadānandam sadānande sadānandāni
Vocativesadānanda sadānande sadānandāni
Accusativesadānandam sadānande sadānandāni
Instrumentalsadānandena sadānandābhyām sadānandaiḥ
Dativesadānandāya sadānandābhyām sadānandebhyaḥ
Ablativesadānandāt sadānandābhyām sadānandebhyaḥ
Genitivesadānandasya sadānandayoḥ sadānandānām
Locativesadānande sadānandayoḥ sadānandeṣu

Compound sadānanda -

Adverb -sadānandam -sadānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria