Declension table of sadṛśya

Deva

NeuterSingularDualPlural
Nominativesadṛśyam sadṛśye sadṛśyāni
Vocativesadṛśya sadṛśye sadṛśyāni
Accusativesadṛśyam sadṛśye sadṛśyāni
Instrumentalsadṛśyena sadṛśyābhyām sadṛśyaiḥ
Dativesadṛśyāya sadṛśyābhyām sadṛśyebhyaḥ
Ablativesadṛśyāt sadṛśyābhyām sadṛśyebhyaḥ
Genitivesadṛśyasya sadṛśyayoḥ sadṛśyānām
Locativesadṛśye sadṛśyayoḥ sadṛśyeṣu

Compound sadṛśya -

Adverb -sadṛśyam -sadṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria