सुबन्तावली ?सदृशतमा

Roma

स्त्रीएकद्विबहु
प्रथमासदृशतमा सदृशतमे सदृशतमाः
सम्बोधनम्सदृशतमे सदृशतमे सदृशतमाः
द्वितीयासदृशतमाम् सदृशतमे सदृशतमाः
तृतीयासदृशतमया सदृशतमाभ्याम् सदृशतमाभिः
चतुर्थीसदृशतमायै सदृशतमाभ्याम् सदृशतमाभ्यः
पञ्चमीसदृशतमायाः सदृशतमाभ्याम् सदृशतमाभ्यः
षष्ठीसदृशतमायाः सदृशतमयोः सदृशतमानाम्
सप्तमीसदृशतमायाम् सदृशतमयोः सदृशतमासु

अव्यय ॰सदृशतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria