सुबन्तावली ?सदृशतम

Roma

पुमान्एकद्विबहु
प्रथमासदृशतमः सदृशतमौ सदृशतमाः
सम्बोधनम्सदृशतम सदृशतमौ सदृशतमाः
द्वितीयासदृशतमम् सदृशतमौ सदृशतमान्
तृतीयासदृशतमेन सदृशतमाभ्याम् सदृशतमैः सदृशतमेभिः
चतुर्थीसदृशतमाय सदृशतमाभ्याम् सदृशतमेभ्यः
पञ्चमीसदृशतमात् सदृशतमाभ्याम् सदृशतमेभ्यः
षष्ठीसदृशतमस्य सदृशतमयोः सदृशतमानाम्
सप्तमीसदृशतमे सदृशतमयोः सदृशतमेषु

समास सदृशतम

अव्यय ॰सदृशतमम् ॰सदृशतमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria