Declension table of sadṛśa

Deva

NeuterSingularDualPlural
Nominativesadṛśam sadṛśe sadṛśāni
Vocativesadṛśa sadṛśe sadṛśāni
Accusativesadṛśam sadṛśe sadṛśāni
Instrumentalsadṛśena sadṛśābhyām sadṛśaiḥ
Dativesadṛśāya sadṛśābhyām sadṛśebhyaḥ
Ablativesadṛśāt sadṛśābhyām sadṛśebhyaḥ
Genitivesadṛśasya sadṛśayoḥ sadṛśānām
Locativesadṛśe sadṛśayoḥ sadṛśeṣu

Compound sadṛśa -

Adverb -sadṛśam -sadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria