Declension table of ?sadṛṣya

Deva

NeuterSingularDualPlural
Nominativesadṛṣyam sadṛṣye sadṛṣyāṇi
Vocativesadṛṣya sadṛṣye sadṛṣyāṇi
Accusativesadṛṣyam sadṛṣye sadṛṣyāṇi
Instrumentalsadṛṣyeṇa sadṛṣyābhyām sadṛṣyaiḥ
Dativesadṛṣyāya sadṛṣyābhyām sadṛṣyebhyaḥ
Ablativesadṛṣyāt sadṛṣyābhyām sadṛṣyebhyaḥ
Genitivesadṛṣyasya sadṛṣyayoḥ sadṛṣyāṇām
Locativesadṛṣye sadṛṣyayoḥ sadṛṣyeṣu

Compound sadṛṣya -

Adverb -sadṛṣyam -sadṛṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria