Declension table of sacivatva

Deva

NeuterSingularDualPlural
Nominativesacivatvam sacivatve sacivatvāni
Vocativesacivatva sacivatve sacivatvāni
Accusativesacivatvam sacivatve sacivatvāni
Instrumentalsacivatvena sacivatvābhyām sacivatvaiḥ
Dativesacivatvāya sacivatvābhyām sacivatvebhyaḥ
Ablativesacivatvāt sacivatvābhyām sacivatvebhyaḥ
Genitivesacivatvasya sacivatvayoḥ sacivatvānām
Locativesacivatve sacivatvayoḥ sacivatveṣu

Compound sacivatva -

Adverb -sacivatvam -sacivatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria