Declension table of ?sacitavya

Deva

NeuterSingularDualPlural
Nominativesacitavyam sacitavye sacitavyāni
Vocativesacitavya sacitavye sacitavyāni
Accusativesacitavyam sacitavye sacitavyāni
Instrumentalsacitavyena sacitavyābhyām sacitavyaiḥ
Dativesacitavyāya sacitavyābhyām sacitavyebhyaḥ
Ablativesacitavyāt sacitavyābhyām sacitavyebhyaḥ
Genitivesacitavyasya sacitavyayoḥ sacitavyānām
Locativesacitavye sacitavyayoḥ sacitavyeṣu

Compound sacitavya -

Adverb -sacitavyam -sacitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria