Declension table of ?sacitavya

Deva

MasculineSingularDualPlural
Nominativesacitavyaḥ sacitavyau sacitavyāḥ
Vocativesacitavya sacitavyau sacitavyāḥ
Accusativesacitavyam sacitavyau sacitavyān
Instrumentalsacitavyena sacitavyābhyām sacitavyaiḥ sacitavyebhiḥ
Dativesacitavyāya sacitavyābhyām sacitavyebhyaḥ
Ablativesacitavyāt sacitavyābhyām sacitavyebhyaḥ
Genitivesacitavyasya sacitavyayoḥ sacitavyānām
Locativesacitavye sacitavyayoḥ sacitavyeṣu

Compound sacitavya -

Adverb -sacitavyam -sacitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria