Declension table of ?saciṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaciṣyamāṇā saciṣyamāṇe saciṣyamāṇāḥ
Vocativesaciṣyamāṇe saciṣyamāṇe saciṣyamāṇāḥ
Accusativesaciṣyamāṇām saciṣyamāṇe saciṣyamāṇāḥ
Instrumentalsaciṣyamāṇayā saciṣyamāṇābhyām saciṣyamāṇābhiḥ
Dativesaciṣyamāṇāyai saciṣyamāṇābhyām saciṣyamāṇābhyaḥ
Ablativesaciṣyamāṇāyāḥ saciṣyamāṇābhyām saciṣyamāṇābhyaḥ
Genitivesaciṣyamāṇāyāḥ saciṣyamāṇayoḥ saciṣyamāṇānām
Locativesaciṣyamāṇāyām saciṣyamāṇayoḥ saciṣyamāṇāsu

Adverb -saciṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria